गाध् + णिच् - गाधृँ - प्रतिष्ठालिप्सयोर्ग्रन्थे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
गाधयति
गाधयते
गाध्यते
गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधयिता
गाधयिता
गाधिता / गाधयिता
गाधयिष्यति
गाधयिष्यते
गाधिष्यते / गाधयिष्यते
गाधयतात् / गाधयताद् / गाधयतु
गाधयताम्
गाध्यताम्
अगाधयत् / अगाधयद्
अगाधयत
अगाध्यत
गाधयेत् / गाधयेद्
गाधयेत
गाध्येत
गाध्यात् / गाध्याद्
गाधयिषीष्ट
गाधिषीष्ट / गाधयिषीष्ट
अजीगधत् / अजीगधद्
अजीगधत
अगाधि
अगाधयिष्यत् / अगाधयिष्यद्
अगाधयिष्यत
अगाधिष्यत / अगाधयिष्यत
प्रथम  द्विवचनम्
गाधयतः
गाधयेते
गाध्येते
गाधयाञ्चक्रतुः / गाधयांचक्रतुः / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवाते / गाधयांबभूवाते / गाधयामासाते
गाधयितारौ
गाधयितारौ
गाधितारौ / गाधयितारौ
गाधयिष्यतः
गाधयिष्येते
गाधिष्येते / गाधयिष्येते
गाधयताम्
गाधयेताम्
गाध्येताम्
अगाधयताम्
अगाधयेताम्
अगाध्येताम्
गाधयेताम्
गाधयेयाताम्
गाध्येयाताम्
गाध्यास्ताम्
गाधयिषीयास्ताम्
गाधिषीयास्ताम् / गाधयिषीयास्ताम्
अजीगधताम्
अजीगधेताम्
अगाधिषाताम् / अगाधयिषाताम्
अगाधयिष्यताम्
अगाधयिष्येताम्
अगाधिष्येताम् / अगाधयिष्येताम्
प्रथम  बहुवचनम्
गाधयन्ति
गाधयन्ते
गाध्यन्ते
गाधयाञ्चक्रुः / गाधयांचक्रुः / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूविरे / गाधयांबभूविरे / गाधयामासिरे
गाधयितारः
गाधयितारः
गाधितारः / गाधयितारः
गाधयिष्यन्ति
गाधयिष्यन्ते
गाधिष्यन्ते / गाधयिष्यन्ते
गाधयन्तु
गाधयन्ताम्
गाध्यन्ताम्
अगाधयन्
अगाधयन्त
अगाध्यन्त
गाधयेयुः
गाधयेरन्
गाध्येरन्
गाध्यासुः
गाधयिषीरन्
गाधिषीरन् / गाधयिषीरन्
अजीगधन्
अजीगधन्त
अगाधिषत / अगाधयिषत
अगाधयिष्यन्
अगाधयिष्यन्त
अगाधिष्यन्त / अगाधयिष्यन्त
मध्यम  एकवचनम्
गाधयसि
गाधयसे
गाध्यसे
गाधयाञ्चकर्थ / गाधयांचकर्थ / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविषे / गाधयांबभूविषे / गाधयामासिषे
गाधयितासि
गाधयितासे
गाधितासे / गाधयितासे
गाधयिष्यसि
गाधयिष्यसे
गाधिष्यसे / गाधयिष्यसे
गाधयतात् / गाधयताद् / गाधय
गाधयस्व
गाध्यस्व
अगाधयः
अगाधयथाः
अगाध्यथाः
गाधयेः
गाधयेथाः
गाध्येथाः
गाध्याः
गाधयिषीष्ठाः
गाधिषीष्ठाः / गाधयिषीष्ठाः
अजीगधः
अजीगधथाः
अगाधिष्ठाः / अगाधयिष्ठाः
अगाधयिष्यः
अगाधयिष्यथाः
अगाधिष्यथाः / अगाधयिष्यथाः
मध्यम  द्विवचनम्
गाधयथः
गाधयेथे
गाध्येथे
गाधयाञ्चक्रथुः / गाधयांचक्रथुः / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवाथे / गाधयांबभूवाथे / गाधयामासाथे
गाधयितास्थः
गाधयितासाथे
गाधितासाथे / गाधयितासाथे
गाधयिष्यथः
गाधयिष्येथे
गाधिष्येथे / गाधयिष्येथे
गाधयतम्
गाधयेथाम्
गाध्येथाम्
अगाधयतम्
अगाधयेथाम्
अगाध्येथाम्
गाधयेतम्
गाधयेयाथाम्
गाध्येयाथाम्
गाध्यास्तम्
गाधयिषीयास्थाम्
गाधिषीयास्थाम् / गाधयिषीयास्थाम्
अजीगधतम्
अजीगधेथाम्
अगाधिषाथाम् / अगाधयिषाथाम्
अगाधयिष्यतम्
अगाधयिष्येथाम्
अगाधिष्येथाम् / अगाधयिष्येथाम्
मध्यम  बहुवचनम्
गाधयथ
गाधयध्वे
गाध्यध्वे
गाधयाञ्चक्र / गाधयांचक्र / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूविध्वे / गाधयांबभूविध्वे / गाधयाम्बभूविढ्वे / गाधयांबभूविढ्वे / गाधयामासिध्वे
गाधयितास्थ
गाधयिताध्वे
गाधिताध्वे / गाधयिताध्वे
गाधयिष्यथ
गाधयिष्यध्वे
गाधिष्यध्वे / गाधयिष्यध्वे
गाधयत
गाधयध्वम्
गाध्यध्वम्
अगाधयत
अगाधयध्वम्
अगाध्यध्वम्
गाधयेत
गाधयेध्वम्
गाध्येध्वम्
गाध्यास्त
गाधयिषीढ्वम् / गाधयिषीध्वम्
गाधिषीध्वम् / गाधयिषीढ्वम् / गाधयिषीध्वम्
अजीगधत
अजीगधध्वम्
अगाधिढ्वम् / अगाधयिढ्वम् / अगाधयिध्वम्
अगाधयिष्यत
अगाधयिष्यध्वम्
अगाधिष्यध्वम् / अगाधयिष्यध्वम्
उत्तम  एकवचनम्
गाधयामि
गाधये
गाध्ये
गाधयाञ्चकर / गाधयांचकर / गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधयितास्मि
गाधयिताहे
गाधिताहे / गाधयिताहे
गाधयिष्यामि
गाधयिष्ये
गाधिष्ये / गाधयिष्ये
गाधयानि
गाधयै
गाध्यै
अगाधयम्
अगाधये
अगाध्ये
गाधयेयम्
गाधयेय
गाध्येय
गाध्यासम्
गाधयिषीय
गाधिषीय / गाधयिषीय
अजीगधम्
अजीगधे
अगाधिषि / अगाधयिषि
अगाधयिष्यम्
अगाधयिष्ये
अगाधिष्ये / अगाधयिष्ये
उत्तम  द्विवचनम्
गाधयावः
गाधयावहे
गाध्यावहे
गाधयाञ्चकृव / गाधयांचकृव / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविवहे / गाधयांबभूविवहे / गाधयामासिवहे
गाधयितास्वः
गाधयितास्वहे
गाधितास्वहे / गाधयितास्वहे
गाधयिष्यावः
गाधयिष्यावहे
गाधिष्यावहे / गाधयिष्यावहे
गाधयाव
गाधयावहै
गाध्यावहै
अगाधयाव
अगाधयावहि
अगाध्यावहि
गाधयेव
गाधयेवहि
गाध्येवहि
गाध्यास्व
गाधयिषीवहि
गाधिषीवहि / गाधयिषीवहि
अजीगधाव
अजीगधावहि
अगाधिष्वहि / अगाधयिष्वहि
अगाधयिष्याव
अगाधयिष्यावहि
अगाधिष्यावहि / अगाधयिष्यावहि
उत्तम  बहुवचनम्
गाधयामः
गाधयामहे
गाध्यामहे
गाधयाञ्चकृम / गाधयांचकृम / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविमहे / गाधयांबभूविमहे / गाधयामासिमहे
गाधयितास्मः
गाधयितास्महे
गाधितास्महे / गाधयितास्महे
गाधयिष्यामः
गाधयिष्यामहे
गाधिष्यामहे / गाधयिष्यामहे
गाधयाम
गाधयामहै
गाध्यामहै
अगाधयाम
अगाधयामहि
अगाध्यामहि
गाधयेम
गाधयेमहि
गाध्येमहि
गाध्यास्म
गाधयिषीमहि
गाधिषीमहि / गाधयिषीमहि
अजीगधाम
अजीगधामहि
अगाधिष्महि / अगाधयिष्महि
अगाधयिष्याम
अगाधयिष्यामहि
अगाधिष्यामहि / अगाधयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधिष्यते / गाधयिष्यते
गाधयतात् / गाधयताद् / गाधयतु
गाधिषीष्ट / गाधयिषीष्ट
अगाधयिष्यत् / अगाधयिष्यद्
अगाधिष्यत / अगाधयिष्यत
प्रथमा  द्विवचनम्
गाधयाञ्चक्रतुः / गाधयांचक्रतुः / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवाते / गाधयांबभूवाते / गाधयामासाते
गाधितारौ / गाधयितारौ
गाधिष्येते / गाधयिष्येते
गाधिषीयास्ताम् / गाधयिषीयास्ताम्
अगाधिषाताम् / अगाधयिषाताम्
अगाधिष्येताम् / अगाधयिष्येताम्
प्रथमा  बहुवचनम्
गाधयाञ्चक्रुः / गाधयांचक्रुः / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूविरे / गाधयांबभूविरे / गाधयामासिरे
गाधितारः / गाधयितारः
गाधिष्यन्ते / गाधयिष्यन्ते
गाधिषीरन् / गाधयिषीरन्
अगाधिष्यन्त / अगाधयिष्यन्त
मध्यम पुरुषः  एकवचनम्
गाधयाञ्चकर्थ / गाधयांचकर्थ / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविषे / गाधयांबभूविषे / गाधयामासिषे
गाधितासे / गाधयितासे
गाधिष्यसे / गाधयिष्यसे
गाधयतात् / गाधयताद् / गाधय
गाधिषीष्ठाः / गाधयिषीष्ठाः
अगाधिष्ठाः / अगाधयिष्ठाः
अगाधिष्यथाः / अगाधयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गाधयाञ्चक्रथुः / गाधयांचक्रथुः / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवाथे / गाधयांबभूवाथे / गाधयामासाथे
गाधितासाथे / गाधयितासाथे
गाधिष्येथे / गाधयिष्येथे
गाधिषीयास्थाम् / गाधयिषीयास्थाम्
अगाधिषाथाम् / अगाधयिषाथाम्
अगाधिष्येथाम् / अगाधयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गाधयाञ्चक्र / गाधयांचक्र / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूविध्वे / गाधयांबभूविध्वे / गाधयाम्बभूविढ्वे / गाधयांबभूविढ्वे / गाधयामासिध्वे
गाधिताध्वे / गाधयिताध्वे
गाधिष्यध्वे / गाधयिष्यध्वे
गाधयिषीढ्वम् / गाधयिषीध्वम्
गाधिषीध्वम् / गाधयिषीढ्वम् / गाधयिषीध्वम्
अगाधिढ्वम् / अगाधयिढ्वम् / अगाधयिध्वम्
अगाधिष्यध्वम् / अगाधयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गाधयाञ्चकर / गाधयांचकर / गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधिताहे / गाधयिताहे
गाधिष्ये / गाधयिष्ये
अगाधिष्ये / अगाधयिष्ये
उत्तम पुरुषः  द्विवचनम्
गाधयाञ्चकृव / गाधयांचकृव / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविवहे / गाधयांबभूविवहे / गाधयामासिवहे
गाधितास्वहे / गाधयितास्वहे
गाधिष्यावहे / गाधयिष्यावहे
गाधिषीवहि / गाधयिषीवहि
अगाधिष्वहि / अगाधयिष्वहि
अगाधिष्यावहि / अगाधयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गाधयाञ्चकृम / गाधयांचकृम / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविमहे / गाधयांबभूविमहे / गाधयामासिमहे
गाधितास्महे / गाधयितास्महे
गाधिष्यामहे / गाधयिष्यामहे
गाधिषीमहि / गाधयिषीमहि
अगाधिष्महि / अगाधयिष्महि
अगाधिष्यामहि / अगाधयिष्यामहि