गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गाधिषीष्ट / गाधयिषीष्ट
गाधिषीयास्ताम् / गाधयिषीयास्ताम्
गाधिषीरन् / गाधयिषीरन्
मध्यम
गाधिषीष्ठाः / गाधयिषीष्ठाः
गाधिषीयास्थाम् / गाधयिषीयास्थाम्
गाधिषीध्वम् / गाधयिषीढ्वम् / गाधयिषीध्वम्
उत्तम
गाधिषीय / गाधयिषीय
गाधिषीवहि / गाधयिषीवहि
गाधिषीमहि / गाधयिषीमहि