गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
मध्यम
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
उत्तम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम