गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गाधिता / गाधयिता
गाधितारौ / गाधयितारौ
गाधितारः / गाधयितारः
मध्यम
गाधितासे / गाधयितासे
गाधितासाथे / गाधयितासाथे
गाधिताध्वे / गाधयिताध्वे
उत्तम
गाधिताहे / गाधयिताहे
गाधितास्वहे / गाधयितास्वहे
गाधितास्महे / गाधयितास्महे