गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रतुः / गाधयांचक्रतुः / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्रुः / गाधयांचक्रुः / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
मध्यम
गाधयाञ्चकर्थ / गाधयांचकर्थ / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चक्रथुः / गाधयांचक्रथुः / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चक्र / गाधयांचक्र / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
उत्तम
गाधयाञ्चकर / गाधयांचकर / गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृव / गाधयांचकृव / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृम / गाधयांचकृम / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम