गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवाते / गाधयांबभूवाते / गाधयामासाते
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूविरे / गाधयांबभूविरे / गाधयामासिरे
मध्यम
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविषे / गाधयांबभूविषे / गाधयामासिषे
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवाथे / गाधयांबभूवाथे / गाधयामासाथे
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूविध्वे / गाधयांबभूविध्वे / गाधयाम्बभूविढ्वे / गाधयांबभूविढ्वे / गाधयामासिध्वे
उत्तम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविवहे / गाधयांबभूविवहे / गाधयामासिवहे
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविमहे / गाधयांबभूविमहे / गाधयामासिमहे