इङ्ख् + णिच् - इखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
इङ्खयति
इङ्खयते
इङ्ख्यते
इङ्खयाञ्चकार / इङ्खयांचकार / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खयिता
इङ्खयिता
इङ्खिता / इङ्खयिता
इङ्खयिष्यति
इङ्खयिष्यते
इङ्खिष्यते / इङ्खयिष्यते
इङ्खयतात् / इङ्खयताद् / इङ्खयतु
इङ्खयताम्
इङ्ख्यताम्
ऐङ्खयत् / ऐङ्खयद्
ऐङ्खयत
ऐङ्ख्यत
इङ्खयेत् / इङ्खयेद्
इङ्खयेत
इङ्ख्येत
इङ्ख्यात् / इङ्ख्याद्
इङ्खयिषीष्ट
इङ्खिषीष्ट / इङ्खयिषीष्ट
ऐञ्चिखत् / ऐञ्चिखद्
ऐञ्चिखत
ऐङ्खि
ऐङ्खयिष्यत् / ऐङ्खयिष्यद्
ऐङ्खयिष्यत
ऐङ्खिष्यत / ऐङ्खयिष्यत
प्रथम  द्विवचनम्
इङ्खयतः
इङ्खयेते
इङ्ख्येते
इङ्खयाञ्चक्रतुः / इङ्खयांचक्रतुः / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवाते / इङ्खयांबभूवाते / इङ्खयामासाते
इङ्खयितारौ
इङ्खयितारौ
इङ्खितारौ / इङ्खयितारौ
इङ्खयिष्यतः
इङ्खयिष्येते
इङ्खिष्येते / इङ्खयिष्येते
इङ्खयताम्
इङ्खयेताम्
इङ्ख्येताम्
ऐङ्खयताम्
ऐङ्खयेताम्
ऐङ्ख्येताम्
इङ्खयेताम्
इङ्खयेयाताम्
इङ्ख्येयाताम्
इङ्ख्यास्ताम्
इङ्खयिषीयास्ताम्
इङ्खिषीयास्ताम् / इङ्खयिषीयास्ताम्
ऐञ्चिखताम्
ऐञ्चिखेताम्
ऐङ्खिषाताम् / ऐङ्खयिषाताम्
ऐङ्खयिष्यताम्
ऐङ्खयिष्येताम्
ऐङ्खिष्येताम् / ऐङ्खयिष्येताम्
प्रथम  बहुवचनम्
इङ्खयन्ति
इङ्खयन्ते
इङ्ख्यन्ते
इङ्खयाञ्चक्रुः / इङ्खयांचक्रुः / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूविरे / इङ्खयांबभूविरे / इङ्खयामासिरे
इङ्खयितारः
इङ्खयितारः
इङ्खितारः / इङ्खयितारः
इङ्खयिष्यन्ति
इङ्खयिष्यन्ते
इङ्खिष्यन्ते / इङ्खयिष्यन्ते
इङ्खयन्तु
इङ्खयन्ताम्
इङ्ख्यन्ताम्
ऐङ्खयन्
ऐङ्खयन्त
ऐङ्ख्यन्त
इङ्खयेयुः
इङ्खयेरन्
इङ्ख्येरन्
इङ्ख्यासुः
इङ्खयिषीरन्
इङ्खिषीरन् / इङ्खयिषीरन्
ऐञ्चिखन्
ऐञ्चिखन्त
ऐङ्खिषत / ऐङ्खयिषत
ऐङ्खयिष्यन्
ऐङ्खयिष्यन्त
ऐङ्खिष्यन्त / ऐङ्खयिष्यन्त
मध्यम  एकवचनम्
इङ्खयसि
इङ्खयसे
इङ्ख्यसे
इङ्खयाञ्चकर्थ / इङ्खयांचकर्थ / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविषे / इङ्खयांबभूविषे / इङ्खयामासिषे
इङ्खयितासि
इङ्खयितासे
इङ्खितासे / इङ्खयितासे
इङ्खयिष्यसि
इङ्खयिष्यसे
इङ्खिष्यसे / इङ्खयिष्यसे
इङ्खयतात् / इङ्खयताद् / इङ्खय
इङ्खयस्व
इङ्ख्यस्व
ऐङ्खयः
ऐङ्खयथाः
ऐङ्ख्यथाः
इङ्खयेः
इङ्खयेथाः
इङ्ख्येथाः
इङ्ख्याः
इङ्खयिषीष्ठाः
इङ्खिषीष्ठाः / इङ्खयिषीष्ठाः
ऐञ्चिखः
ऐञ्चिखथाः
ऐङ्खिष्ठाः / ऐङ्खयिष्ठाः
ऐङ्खयिष्यः
ऐङ्खयिष्यथाः
ऐङ्खिष्यथाः / ऐङ्खयिष्यथाः
मध्यम  द्विवचनम्
इङ्खयथः
इङ्खयेथे
इङ्ख्येथे
इङ्खयाञ्चक्रथुः / इङ्खयांचक्रथुः / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवाथे / इङ्खयांबभूवाथे / इङ्खयामासाथे
इङ्खयितास्थः
इङ्खयितासाथे
इङ्खितासाथे / इङ्खयितासाथे
इङ्खयिष्यथः
इङ्खयिष्येथे
इङ्खिष्येथे / इङ्खयिष्येथे
इङ्खयतम्
इङ्खयेथाम्
इङ्ख्येथाम्
ऐङ्खयतम्
ऐङ्खयेथाम्
ऐङ्ख्येथाम्
इङ्खयेतम्
इङ्खयेयाथाम्
इङ्ख्येयाथाम्
इङ्ख्यास्तम्
इङ्खयिषीयास्थाम्
इङ्खिषीयास्थाम् / इङ्खयिषीयास्थाम्
ऐञ्चिखतम्
ऐञ्चिखेथाम्
ऐङ्खिषाथाम् / ऐङ्खयिषाथाम्
ऐङ्खयिष्यतम्
ऐङ्खयिष्येथाम्
ऐङ्खिष्येथाम् / ऐङ्खयिष्येथाम्
मध्यम  बहुवचनम्
इङ्खयथ
इङ्खयध्वे
इङ्ख्यध्वे
इङ्खयाञ्चक्र / इङ्खयांचक्र / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूविध्वे / इङ्खयांबभूविध्वे / इङ्खयाम्बभूविढ्वे / इङ्खयांबभूविढ्वे / इङ्खयामासिध्वे
इङ्खयितास्थ
इङ्खयिताध्वे
इङ्खिताध्वे / इङ्खयिताध्वे
इङ्खयिष्यथ
इङ्खयिष्यध्वे
इङ्खिष्यध्वे / इङ्खयिष्यध्वे
इङ्खयत
इङ्खयध्वम्
इङ्ख्यध्वम्
ऐङ्खयत
ऐङ्खयध्वम्
ऐङ्ख्यध्वम्
इङ्खयेत
इङ्खयेध्वम्
इङ्ख्येध्वम्
इङ्ख्यास्त
इङ्खयिषीढ्वम् / इङ्खयिषीध्वम्
इङ्खिषीध्वम् / इङ्खयिषीढ्वम् / इङ्खयिषीध्वम्
ऐञ्चिखत
ऐञ्चिखध्वम्
ऐङ्खिढ्वम् / ऐङ्खयिढ्वम् / ऐङ्खयिध्वम्
ऐङ्खयिष्यत
ऐङ्खयिष्यध्वम्
ऐङ्खिष्यध्वम् / ऐङ्खयिष्यध्वम्
उत्तम  एकवचनम्
इङ्खयामि
इङ्खये
इङ्ख्ये
इङ्खयाञ्चकर / इङ्खयांचकर / इङ्खयाञ्चकार / इङ्खयांचकार / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खयितास्मि
इङ्खयिताहे
इङ्खिताहे / इङ्खयिताहे
इङ्खयिष्यामि
इङ्खयिष्ये
इङ्खिष्ये / इङ्खयिष्ये
इङ्खयानि
इङ्खयै
इङ्ख्यै
ऐङ्खयम्
ऐङ्खये
ऐङ्ख्ये
इङ्खयेयम्
इङ्खयेय
इङ्ख्येय
इङ्ख्यासम्
इङ्खयिषीय
इङ्खिषीय / इङ्खयिषीय
ऐञ्चिखम्
ऐञ्चिखे
ऐङ्खिषि / ऐङ्खयिषि
ऐङ्खयिष्यम्
ऐङ्खयिष्ये
ऐङ्खिष्ये / ऐङ्खयिष्ये
उत्तम  द्विवचनम्
इङ्खयावः
इङ्खयावहे
इङ्ख्यावहे
इङ्खयाञ्चकृव / इङ्खयांचकृव / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविवहे / इङ्खयांबभूविवहे / इङ्खयामासिवहे
इङ्खयितास्वः
इङ्खयितास्वहे
इङ्खितास्वहे / इङ्खयितास्वहे
इङ्खयिष्यावः
इङ्खयिष्यावहे
इङ्खिष्यावहे / इङ्खयिष्यावहे
इङ्खयाव
इङ्खयावहै
इङ्ख्यावहै
ऐङ्खयाव
ऐङ्खयावहि
ऐङ्ख्यावहि
इङ्खयेव
इङ्खयेवहि
इङ्ख्येवहि
इङ्ख्यास्व
इङ्खयिषीवहि
इङ्खिषीवहि / इङ्खयिषीवहि
ऐञ्चिखाव
ऐञ्चिखावहि
ऐङ्खिष्वहि / ऐङ्खयिष्वहि
ऐङ्खयिष्याव
ऐङ्खयिष्यावहि
ऐङ्खिष्यावहि / ऐङ्खयिष्यावहि
उत्तम  बहुवचनम्
इङ्खयामः
इङ्खयामहे
इङ्ख्यामहे
इङ्खयाञ्चकृम / इङ्खयांचकृम / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविमहे / इङ्खयांबभूविमहे / इङ्खयामासिमहे
इङ्खयितास्मः
इङ्खयितास्महे
इङ्खितास्महे / इङ्खयितास्महे
इङ्खयिष्यामः
इङ्खयिष्यामहे
इङ्खिष्यामहे / इङ्खयिष्यामहे
इङ्खयाम
इङ्खयामहै
इङ्ख्यामहै
ऐङ्खयाम
ऐङ्खयामहि
ऐङ्ख्यामहि
इङ्खयेम
इङ्खयेमहि
इङ्ख्येमहि
इङ्ख्यास्म
इङ्खयिषीमहि
इङ्खिषीमहि / इङ्खयिषीमहि
ऐञ्चिखाम
ऐञ्चिखामहि
ऐङ्खिष्महि / ऐङ्खयिष्महि
ऐङ्खयिष्याम
ऐङ्खयिष्यामहि
ऐङ्खिष्यामहि / ऐङ्खयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
इङ्खयाञ्चकार / इङ्खयांचकार / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खिष्यते / इङ्खयिष्यते
इङ्खयतात् / इङ्खयताद् / इङ्खयतु
इङ्खिषीष्ट / इङ्खयिषीष्ट
ऐञ्चिखत् / ऐञ्चिखद्
ऐङ्खयिष्यत् / ऐङ्खयिष्यद्
ऐङ्खिष्यत / ऐङ्खयिष्यत
प्रथमा  द्विवचनम्
इङ्खयाञ्चक्रतुः / इङ्खयांचक्रतुः / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवाते / इङ्खयांबभूवाते / इङ्खयामासाते
इङ्खितारौ / इङ्खयितारौ
इङ्खिष्येते / इङ्खयिष्येते
इङ्खिषीयास्ताम् / इङ्खयिषीयास्ताम्
ऐङ्खिषाताम् / ऐङ्खयिषाताम्
ऐङ्खिष्येताम् / ऐङ्खयिष्येताम्
प्रथमा  बहुवचनम्
इङ्खयाञ्चक्रुः / इङ्खयांचक्रुः / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूविरे / इङ्खयांबभूविरे / इङ्खयामासिरे
इङ्खितारः / इङ्खयितारः
इङ्खिष्यन्ते / इङ्खयिष्यन्ते
इङ्खिषीरन् / इङ्खयिषीरन्
ऐङ्खिष्यन्त / ऐङ्खयिष्यन्त
मध्यम पुरुषः  एकवचनम्
इङ्खयाञ्चकर्थ / इङ्खयांचकर्थ / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविषे / इङ्खयांबभूविषे / इङ्खयामासिषे
इङ्खितासे / इङ्खयितासे
इङ्खिष्यसे / इङ्खयिष्यसे
इङ्खयतात् / इङ्खयताद् / इङ्खय
इङ्खिषीष्ठाः / इङ्खयिषीष्ठाः
ऐङ्खिष्ठाः / ऐङ्खयिष्ठाः
ऐङ्खिष्यथाः / ऐङ्खयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
इङ्खयाञ्चक्रथुः / इङ्खयांचक्रथुः / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवाथे / इङ्खयांबभूवाथे / इङ्खयामासाथे
इङ्खितासाथे / इङ्खयितासाथे
इङ्खिष्येथे / इङ्खयिष्येथे
इङ्खिषीयास्थाम् / इङ्खयिषीयास्थाम्
ऐङ्खिषाथाम् / ऐङ्खयिषाथाम्
ऐङ्खिष्येथाम् / ऐङ्खयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
इङ्खयाञ्चक्र / इङ्खयांचक्र / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूविध्वे / इङ्खयांबभूविध्वे / इङ्खयाम्बभूविढ्वे / इङ्खयांबभूविढ्वे / इङ्खयामासिध्वे
इङ्खिताध्वे / इङ्खयिताध्वे
इङ्खिष्यध्वे / इङ्खयिष्यध्वे
इङ्खयिषीढ्वम् / इङ्खयिषीध्वम्
इङ्खिषीध्वम् / इङ्खयिषीढ्वम् / इङ्खयिषीध्वम्
ऐङ्खिढ्वम् / ऐङ्खयिढ्वम् / ऐङ्खयिध्वम्
ऐङ्खिष्यध्वम् / ऐङ्खयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
इङ्खयाञ्चकर / इङ्खयांचकर / इङ्खयाञ्चकार / इङ्खयांचकार / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खिताहे / इङ्खयिताहे
इङ्खिष्ये / इङ्खयिष्ये
ऐङ्खिष्ये / ऐङ्खयिष्ये
उत्तम पुरुषः  द्विवचनम्
इङ्खयाञ्चकृव / इङ्खयांचकृव / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविवहे / इङ्खयांबभूविवहे / इङ्खयामासिवहे
इङ्खितास्वहे / इङ्खयितास्वहे
इङ्खिष्यावहे / इङ्खयिष्यावहे
इङ्खिषीवहि / इङ्खयिषीवहि
ऐङ्खिष्वहि / ऐङ्खयिष्वहि
ऐङ्खिष्यावहि / ऐङ्खयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
इङ्खयाञ्चकृम / इङ्खयांचकृम / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविमहे / इङ्खयांबभूविमहे / इङ्खयामासिमहे
इङ्खितास्महे / इङ्खयितास्महे
इङ्खिष्यामहे / इङ्खयिष्यामहे
इङ्खिषीमहि / इङ्खयिषीमहि
ऐङ्खिष्महि / ऐङ्खयिष्महि
ऐङ्खिष्यामहि / ऐङ्खयिष्यामहि