इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
मध्यम
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
उत्तम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम