इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्खयाञ्चकार / इङ्खयांचकार / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रतुः / इङ्खयांचक्रतुः / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्रुः / इङ्खयांचक्रुः / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
मध्यम
इङ्खयाञ्चकर्थ / इङ्खयांचकर्थ / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चक्रथुः / इङ्खयांचक्रथुः / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चक्र / इङ्खयांचक्र / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
उत्तम
इङ्खयाञ्चकर / इङ्खयांचकर / इङ्खयाञ्चकार / इङ्खयांचकार / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृव / इङ्खयांचकृव / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृम / इङ्खयांचकृम / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम