इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्खिता / इङ्खयिता
इङ्खितारौ / इङ्खयितारौ
इङ्खितारः / इङ्खयितारः
मध्यम
इङ्खितासे / इङ्खयितासे
इङ्खितासाथे / इङ्खयितासाथे
इङ्खिताध्वे / इङ्खयिताध्वे
उत्तम
इङ्खिताहे / इङ्खयिताहे
इङ्खितास्वहे / इङ्खयितास्वहे
इङ्खितास्महे / इङ्खयितास्महे