इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवाते / इङ्खयांबभूवाते / इङ्खयामासाते
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूविरे / इङ्खयांबभूविरे / इङ्खयामासिरे
मध्यम
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविषे / इङ्खयांबभूविषे / इङ्खयामासिषे
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवाथे / इङ्खयांबभूवाथे / इङ्खयामासाथे
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूविध्वे / इङ्खयांबभूविध्वे / इङ्खयाम्बभूविढ्वे / इङ्खयांबभूविढ्वे / इङ्खयामासिध्वे
उत्तम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविवहे / इङ्खयांबभूविवहे / इङ्खयामासिवहे
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविमहे / इङ्खयांबभूविमहे / इङ्खयामासिमहे