इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्खिषीष्ट / इङ्खयिषीष्ट
इङ्खिषीयास्ताम् / इङ्खयिषीयास्ताम्
इङ्खिषीरन् / इङ्खयिषीरन्
मध्यम
इङ्खिषीष्ठाः / इङ्खयिषीष्ठाः
इङ्खिषीयास्थाम् / इङ्खयिषीयास्थाम्
इङ्खिषीध्वम् / इङ्खयिषीढ्वम् / इङ्खयिषीध्वम्
उत्तम
इङ्खिषीय / इङ्खयिषीय
इङ्खिषीवहि / इङ्खयिषीवहि
इङ्खिषीमहि / इङ्खयिषीमहि