तिङ् प्रत्ययाः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् प्रथम पुरुषः द्विवचनम्


 
अकारान्त
गर्वयेताम् / गर्वेताम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेताम् / पतेताम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेताम् (सूत्र [चुरादिः]) 
 
आकारान्त
गाताम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेताम् (घ्रा [भ्वादिः])  यच्छेताम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेताम् (ध्मा [भ्वादिः])  पिबेताम् (पा [भ्वादिः])  मनेताम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेताम् (स्था [भ्वादिः])  दरिद्राताम् (दरिद्रा [अदादिः])  वाताम् (वा [अदादिः])  जिगाताम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददाताम् (दा [जुहोत्यादिः])  दधाताम् (धा [जुहोत्यादिः])  जिहाताम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहाताम् (हा [जुहोत्यादिः])  मायेताम् (मा-दिवादिः-माङ्-माने [दिवादिः])  जानाताम् (ज्ञा [क्र्यादिः])  ज्ञपयेताम् / ज्ञापयेताम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेताम् (कामि [भ्वादिः])  जयेताम् (जि [भ्वादिः])  याताम् (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्याताम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वाताम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेताम् (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेताम् / चययेताम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेताम् / चाययेताम् / चयेताम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेताम् (नी [भ्वादिः])  दीध्याताम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वियाताम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयाताम् (शी [अदादिः])  बिभ्याताम् (भी [जुहोत्यादिः])  जिह्रियाताम् (ह्री [जुहोत्यादिः])  क्रीणाताम् (क्री [क्र्यादिः])  क्षीणाताम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनाताम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेताम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वाताम् (श्रु [भ्वादिः])  ऊर्णुवाताम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवाताम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवाताम् (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवाताम् (स्तु [अदादिः])  ह्नुवाताम् (ह्नु [अदादिः])  जुह्वाताम् (हु [जुहोत्यादिः])  दुन्वाताम् (दु [स्वादिः])  सुन्वाताम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेताम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनाताम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेताम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवाताम् (ब्रू [अदादिः])  सुवाताम् (सू [अदादिः])  धून्वाताम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेताम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनाताम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनाताम् (लू [क्र्यादिः])  भावयेताम् / भवेताम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेताम् / भवेताम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेताम् (ऋ [भ्वादिः])  धावेताम् / सरेताम् (सृ [भ्वादिः])  हरेताम् (हृ [भ्वादिः])  इय्राताम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्राताम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वाताम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेताम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वाताम् (कृ [तनादिः])  वृणाताम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेताम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेताम् (तॄ [भ्वादिः])  पिपुराताम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येताम् (जॄ [दिवादिः])  किरेताम् (कॄ [तुदादिः])  गृणाताम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेताम् (पॄ [चुरादिः]) 
 
एकारान्त
वयेताम् (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेताम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येताम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवाताम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेताम् (अञ्च् [भ्वादिः])  पचेताम् (पच् [भ्वादिः])  पृचाताम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचाताम् (वच् [अदादिः])  मुञ्चेताम् (मुच् [तुदादिः])  विचेताम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चाताम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेताम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेताम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेताम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेताम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेताम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेताम् (रञ्ज् [भ्वादिः])  सज्जेताम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेताम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेताम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जाताम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जाताम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जाताम् / मृजाताम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजाताम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जाताम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजाताम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येताम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेताम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेताम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जाताम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जाताम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेताम् / योजेताम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेताम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेताम् (पठ् [भ्वादिः]) 
 
डकारान्त
ईडाताम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णाताम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेताम् / कुण्डेताम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेताम् (तड् [चुरादिः]) 
 
णकारान्त
पणायेताम् (पण् [भ्वादिः])  अर्ण्वाताम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वाताम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वाताम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्ताताम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्ताताम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेताम् (कॄत् [चुरादिः])  चेतयेताम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेताम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेताम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देताम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देताम् (क्रन्द् [भ्वादिः])  क्ष्वेदेताम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेताम् (मुद् [भ्वादिः])  मेदेताम् (मिद् [भ्वादिः])  वन्देताम् (वन्द् [भ्वादिः])  शीयेताम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेताम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदाताम् (अद् [अदादिः])  रुदाताम् (रुद् [अदादिः])  विदाताम् (विद् [अदादिः])  मेद्येताम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेताम् (तुद् [तुदादिः])  शीयेताम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेताम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दाताम् (भिद् [रुधादिः]) 
 
धकारान्त
विध्येताम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवाताम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धाताम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धाताम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नाताम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेताम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्नाताम् (हन् [अदादिः])  जज्ञाताम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनाताम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेताम् (जन् [दिवादिः])  तन्वाताम् (तन् [तनादिः]) 
 
पकारान्त
कल्पेताम् (कृप् [भ्वादिः])  गोपायेताम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेताम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येताम् (पुष्प् [दिवादिः])  कल्पयेताम् / कल्पेताम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेताम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेताम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेताम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेताम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेताम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवाताम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नाताम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्येताम् / क्रमेताम् (क्रम् [भ्वादिः])  गच्छेताम् (गम् [भ्वादिः])  भ्राम्येताम् / भ्रमेताम् (भ्रम् [भ्वादिः])  यच्छेताम् (यम् [भ्वादिः])  क्लाम्येताम् / क्लामेताम् (क्लम् [दिवादिः])  शाम्येताम् (शम् [दिवादिः])  चम्नुवाताम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईराताम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुराताम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेताम् (चुर् [चुरादिः])  पूरयेताम् / पूरेताम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेताम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेताम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वाताम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वाताम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेताम् (ष्ठिव् [भ्वादिः])  दीव्येताम् (दिव् [दिवादिः])  ष्ठीव्येताम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनाताम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येताम् (दृश् [भ्वादिः])  दशेताम् (दंश् [भ्वादिः])  भ्राश्येताम् / भ्राशेताम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येताम् / भ्लाशेताम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशाताम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशाताम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येताम् (भ्रंश् [दिवादिः])  दाश्नुवाताम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेताम् (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवाताम् / अक्षेताम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येताम् / लषेताम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षाताम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षाताम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषाताम् (द्विष् [अदादिः])  दिधिषाताम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषाताम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेताम् (इष् [तुदादिः])  पिंषाताम् (पिष् [रुधादिः])  मुष्णाताम् (मुष् [क्र्यादिः])  विष्णाताम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेताम् / पोषेताम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
साताम् (अस् [अदादिः])  चकासाताम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसाताम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासाताम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससाताम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येताम् / त्रसेताम् (त्रस् [दिवादिः])  यस्येताम् / यसेताम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसाताम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेताम् / ग्रसेताम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेताम् / जसेताम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेताम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहाताम् (दुह् [अदादिः])  दिहाताम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहाताम् (लिह् [अदादिः])  तृंहाताम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णाताम् (ग्रह् [क्र्यादिः])