चि धातुरूपाणि - चि भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चापयताम् / चाययताम् / चयताम्
चापयेताम् / चाययेताम् / चयेताम्
चापयन्ताम् / चाययन्ताम् / चयन्ताम्
मध्यम
चापयस्व / चाययस्व / चयस्व
चापयेथाम् / चाययेथाम् / चयेथाम्
चापयध्वम् / चाययध्वम् / चयध्वम्
उत्तम
चापयै / चाययै / चयै
चापयावहै / चाययावहै / चयावहै
चापयामहै / चाययामहै / चयामहै