कुण्ड् धातुरूपाणि - कुडिँ अनृतभाषणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुण्डयताम् / कुण्डताम्
कुण्डयेताम् / कुण्डेताम्
कुण्डयन्ताम् / कुण्डन्ताम्
मध्यम
कुण्डयस्व / कुण्डस्व
कुण्डयेथाम् / कुण्डेथाम्
कुण्डयध्वम् / कुण्डध्वम्
उत्तम
कुण्डयै / कुण्डै
कुण्डयावहै / कुण्डावहै
कुण्डयामहै / कुण्डामहै