पिञ्ज् धातुरूपाणि - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पिङ्क्ताम्
पिञ्जाताम्
पिञ्जताम्
मध्यम
पिङ्क्ष्व
पिञ्जाथाम्
पिङ्ग्ध्वम्
उत्तम
पिञ्जै
पिञ्जावहै
पिञ्जामहै