नामपदानि - सूचिः
रेफान्त
स्त्रीलिङ्गम्
रेफान्त
नपुंसकलिङ्गम्
लकारान्त
पुंलिङ्गम्
वकारान्त
पुंलिङ्गम्
वकारान्त
स्त्रीलिङ्गम्
वकारान्त
नपुंसकलिङ्गम्
शकारान्त
पुंलिङ्गम्
शकारान्त
स्त्रीलिङ्गम्
शकारान्त
नपुंसकलिङ्गम्
षकारान्त
पुंलिङ्गम्
दधृष्
प्रियषष्
रत्नमुष्
गोरक्ष्
चिकीर्ष्
तक्ष्
दिधक्ष्
दोष्
पिपक्ष्
पिपठिष्
विवक्ष्
विविक्ष्
मधुद्विष्
षकारान्त
स्त्रीलिङ्गम्
षकारान्त
नपुंसकलिङ्गम्
सकारान्त
पुंलिङ्गम्
ध्वस्
विद्वस्
वेधस्
सुपिस्
चक्षुस्
निराशिस्
महीयस्
अनेहस्
उशनस्
पिण्डग्रस्
पिण्डग्लस्
पुंस्
सुतुस्
सुवस्
सुहिंस्
सेदिवस्
स्रस्
अनाश्वस्
आख्यस्
ईयिवस्
उत्तमौजस्
उपेयिवस्
ऊचिवस्
कनीयस्
कृत्तिवासस्
गरीयस्
चकास्
चन्द्रमस्
जग्मिवस्
जटायुस्
जनुस्
जरस्
जलौकस्
ज्यायस्
तस्थिवस्
दन्तवासस्
दाश्वस्
दिग्वासस्
दिवौकस्
दुर्वासस्
दुवस्
नचिकेतस्
नभस्
पटीयस्
पयोधस्
परंज्योतिस्
परञ्ज्योतिस्
पापीयस्
पुरोधस्
प्रचेतस्
प्रथीयस्
प्रष्टुमनस्
प्रेयस्
बलीयस्
भूयस्
भूरिश्रवस्
मलीयस्
महातेजस्
महायशस्
मेधस्
यशस्
रन्धस्
लघीयस्
शस्त्रविद्वस्
श्रेयस्
सचेतस्
समीयिवस्
सुमनस्
सुवर्चस्
सुशिरस्
स्वतवस्
हिरण्यरेतस्
सकारान्त
स्त्रीलिङ्गम्
अप्सरस्
चक्षुस्
आशिस्
उषस्
कृत्तिवासस्
चकास्
जरस्
जलौकस्
दिग्वासस्
दिशस्
दुर्वासस्
निराशिस्
प्रचेतस्
प्रष्टुमनस्
भास्
भूयस्
महातेजस्
महायशस्
यशस्
विभास्
वेधस्
सचेतस्
सुमनस्
सुवर्चस्
सुशिरस्
स्वतवस्
हिरण्यरेतस्
सकारान्त
नपुंसकलिङ्गम्
पयस्
अर्चिस्
चक्षुस्
मनस्
सुपुंस्
अनाश्वस्
अम्भस्
अयस्
आपस्
आयुस्
ईयिवस्
उपेयिवस्
उरस्
उषस्
ऊचिवस्
ऊर्जस्
ओजस्
कनीयस्
गरीयस्
चकास्
चक्षस्
चेतस्
छदिस्
छन्दस्
जग्मिवस्
जनुस्
जलौकस्
ज्यायस्
ज्योतिस्
तनुस्
तपस्
तमस्
तस्थिवस्
तेजस्
दाश्वस्
दिग्वासस्
दुर्वासस्
दुवस्
दोस्
धनुस्
नमस्