शिखावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिखावान्
शिखावन्तौ
शिखावन्तः
सम्बोधन
शिखावन्
शिखावन्तौ
शिखावन्तः
द्वितीया
शिखावन्तम्
शिखावन्तौ
शिखावतः
तृतीया
शिखावता
शिखावद्भ्याम्
शिखावद्भिः
चतुर्थी
शिखावते
शिखावद्भ्याम्
शिखावद्भ्यः
पञ्चमी
शिखावतः
शिखावद्भ्याम्
शिखावद्भ्यः
षष्ठी
शिखावतः
शिखावतोः
शिखावताम्
सप्तमी
शिखावति
शिखावतोः
शिखावत्सु
 
एक
द्वि
बहु
प्रथमा
शिखावान्
शिखावन्तौ
शिखावन्तः
सम्बोधन
शिखावन्
शिखावन्तौ
शिखावन्तः
द्वितीया
शिखावन्तम्
शिखावन्तौ
शिखावतः
तृतीया
शिखावता
शिखावद्भ्याम्
शिखावद्भिः
चतुर्थी
शिखावते
शिखावद्भ्याम्
शिखावद्भ्यः
पञ्चमी
शिखावतः
शिखावद्भ्याम्
शिखावद्भ्यः
षष्ठी
शिखावतः
शिखावतोः
शिखावताम्
सप्तमी
शिखावति
शिखावतोः
शिखावत्सु


अन्याः