शिङ्खत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्खन्
शिङ्खन्तौ
शिङ्खन्तः
सम्बोधन
शिङ्खन्
शिङ्खन्तौ
शिङ्खन्तः
द्वितीया
शिङ्खन्तम्
शिङ्खन्तौ
शिङ्खतः
तृतीया
शिङ्खता
शिङ्खद्भ्याम्
शिङ्खद्भिः
चतुर्थी
शिङ्खते
शिङ्खद्भ्याम्
शिङ्खद्भ्यः
पञ्चमी
शिङ्खतः
शिङ्खद्भ्याम्
शिङ्खद्भ्यः
षष्ठी
शिङ्खतः
शिङ्खतोः
शिङ्खताम्
सप्तमी
शिङ्खति
शिङ्खतोः
शिङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
शिङ्खन्
शिङ्खन्तौ
शिङ्खन्तः
सम्बोधन
शिङ्खन्
शिङ्खन्तौ
शिङ्खन्तः
द्वितीया
शिङ्खन्तम्
शिङ्खन्तौ
शिङ्खतः
तृतीया
शिङ्खता
शिङ्खद्भ्याम्
शिङ्खद्भिः
चतुर्थी
शिङ्खते
शिङ्खद्भ्याम्
शिङ्खद्भ्यः
पञ्चमी
शिङ्खतः
शिङ्खद्भ्याम्
शिङ्खद्भ्यः
षष्ठी
शिङ्खतः
शिङ्खतोः
शिङ्खताम्
सप्तमी
शिङ्खति
शिङ्खतोः
शिङ्खत्सु


अन्याः