शिङ्खत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्खत् / शिङ्खद्
शिङ्खन्ती
शिङ्खन्ति
सम्बोधन
शिङ्खत् / शिङ्खद्
शिङ्खन्ती
शिङ्खन्ति
द्वितीया
शिङ्खत् / शिङ्खद्
शिङ्खन्ती
शिङ्खन्ति
तृतीया
शिङ्खता
शिङ्खद्भ्याम्
शिङ्खद्भिः
चतुर्थी
शिङ्खते
शिङ्खद्भ्याम्
शिङ्खद्भ्यः
पञ्चमी
शिङ्खतः
शिङ्खद्भ्याम्
शिङ्खद्भ्यः
षष्ठी
शिङ्खतः
शिङ्खतोः
शिङ्खताम्
सप्तमी
शिङ्खति
शिङ्खतोः
शिङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
शिङ्खत् / शिङ्खद्
शिङ्खन्ती
शिङ्खन्ति
सम्बोधन
शिङ्खत् / शिङ्खद्
शिङ्खन्ती
शिङ्खन्ति
द्वितीया
शिङ्खत् / शिङ्खद्
शिङ्खन्ती
शिङ्खन्ति
तृतीया
शिङ्खता
शिङ्खद्भ्याम्
शिङ्खद्भिः
चतुर्थी
शिङ्खते
शिङ्खद्भ्याम्
शिङ्खद्भ्यः
पञ्चमी
शिङ्खतः
शिङ्खद्भ्याम्
शिङ्खद्भ्यः
षष्ठी
शिङ्खतः
शिङ्खतोः
शिङ्खताम्
सप्तमी
शिङ्खति
शिङ्खतोः
शिङ्खत्सु


अन्याः