कृदन्तरूपाणि - सु + ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्वीर्क्षणम्
अनीयर्
स्वीर्क्षणीयः - स्वीर्क्षणीया
ण्वुल्
स्वीर्क्षकः - स्वीर्क्षिका
तुमुँन्
स्वीर्क्षितुम्
तव्य
स्वीर्क्षितव्यः - स्वीर्क्षितव्या
तृच्
स्वीर्क्षिता - स्वीर्क्षित्री
ल्यप्
स्वीर्क्ष्य
क्तवतुँ
स्वीर्क्षितवान् - स्वीर्क्षितवती
क्त
स्वीर्क्षितः - स्वीर्क्षिता
शतृँ
स्वीर्क्ष्यन् - स्वीर्क्ष्यन्ती
ण्यत्
स्वीर्क्ष्यः - स्वीर्क्ष्या
अच्
स्वीर्क्षः - स्वीर्क्षा
घञ्
स्वीर्क्षः
स्वीर्क्षा


सनादि प्रत्ययाः

उपसर्गाः