कृदन्तरूपाणि - दुर् + ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरीर्क्षणम्
अनीयर्
दुरीर्क्षणीयः - दुरीर्क्षणीया
ण्वुल्
दुरीर्क्षकः - दुरीर्क्षिका
तुमुँन्
दुरीर्क्षितुम्
तव्य
दुरीर्क्षितव्यः - दुरीर्क्षितव्या
तृच्
दुरीर्क्षिता - दुरीर्क्षित्री
ल्यप्
दुरीर्क्ष्य
क्तवतुँ
दुरीर्क्षितवान् - दुरीर्क्षितवती
क्त
दुरीर्क्षितः - दुरीर्क्षिता
शतृँ
दुरीर्क्ष्यन् - दुरीर्क्ष्यन्ती
ण्यत्
दुरीर्क्ष्यः - दुरीर्क्ष्या
अच्
दुरीर्क्षः - दुरीर्क्षा
घञ्
दुरीर्क्षः
दुरीर्क्षा


सनादि प्रत्ययाः

उपसर्गाः