कृदन्तरूपाणि - निस् + ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरीर्क्षणम्
अनीयर्
निरीर्क्षणीयः - निरीर्क्षणीया
ण्वुल्
निरीर्क्षकः - निरीर्क्षिका
तुमुँन्
निरीर्क्षितुम्
तव्य
निरीर्क्षितव्यः - निरीर्क्षितव्या
तृच्
निरीर्क्षिता - निरीर्क्षित्री
ल्यप्
निरीर्क्ष्य
क्तवतुँ
निरीर्क्षितवान् - निरीर्क्षितवती
क्त
निरीर्क्षितः - निरीर्क्षिता
शतृँ
निरीर्क्ष्यन् - निरीर्क्ष्यन्ती
ण्यत्
निरीर्क्ष्यः - निरीर्क्ष्या
अच्
निरीर्क्षः - निरीर्क्षा
घञ्
निरीर्क्षः
निरीर्क्षा


सनादि प्रत्ययाः

उपसर्गाः