कृदन्तरूपाणि - अभि + ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभीर्क्षणम्
अनीयर्
अभीर्क्षणीयः - अभीर्क्षणीया
ण्वुल्
अभीर्क्षकः - अभीर्क्षिका
तुमुँन्
अभीर्क्षितुम्
तव्य
अभीर्क्षितव्यः - अभीर्क्षितव्या
तृच्
अभीर्क्षिता - अभीर्क्षित्री
ल्यप्
अभीर्क्ष्य
क्तवतुँ
अभीर्क्षितवान् - अभीर्क्षितवती
क्त
अभीर्क्षितः - अभीर्क्षिता
शतृँ
अभीर्क्ष्यन् - अभीर्क्ष्यन्ती
ण्यत्
अभीर्क्ष्यः - अभीर्क्ष्या
अच्
अभीर्क्षः - अभीर्क्षा
घञ्
अभीर्क्षः
अभीर्क्षा


सनादि प्रत्ययाः

उपसर्गाः