कृदन्तरूपाणि - नि + ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीर्क्षणम्
अनीयर्
नीर्क्षणीयः - नीर्क्षणीया
ण्वुल्
नीर्क्षकः - नीर्क्षिका
तुमुँन्
नीर्क्षितुम्
तव्य
नीर्क्षितव्यः - नीर्क्षितव्या
तृच्
नीर्क्षिता - नीर्क्षित्री
ल्यप्
नीर्क्ष्य
क्तवतुँ
नीर्क्षितवान् - नीर्क्षितवती
क्त
नीर्क्षितः - नीर्क्षिता
शतृँ
नीर्क्ष्यन् - नीर्क्ष्यन्ती
ण्यत्
नीर्क्ष्यः - नीर्क्ष्या
अच्
नीर्क्षः - नीर्क्षा
घञ्
नीर्क्षः
नीर्क्षा


सनादि प्रत्ययाः

उपसर्गाः