कृदन्तरूपाणि - सु + अर्घ् + णिच्+सन् - अर्घँ मूल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्वर्जिघयिषणम्
अनीयर्
स्वर्जिघयिषणीयः - स्वर्जिघयिषणीया
ण्वुल्
स्वर्जिघयिषकः - स्वर्जिघयिषिका
तुमुँन्
स्वर्जिघयिषितुम्
तव्य
स्वर्जिघयिषितव्यः - स्वर्जिघयिषितव्या
तृच्
स्वर्जिघयिषिता - स्वर्जिघयिषित्री
ल्यप्
स्वर्जिघयिष्य
क्तवतुँ
स्वर्जिघयिषितवान् - स्वर्जिघयिषितवती
क्त
स्वर्जिघयिषितः - स्वर्जिघयिषिता
शतृँ
स्वर्जिघयिषन् - स्वर्जिघयिषन्ती
शानच्
स्वर्जिघयिषमाणः - स्वर्जिघयिषमाणा
यत्
स्वर्जिघयिष्यः - स्वर्जिघयिष्या
अच्
स्वर्जिघयिषः - स्वर्जिघयिषा
घञ्
स्वर्जिघयिषः
स्वर्जिघयिषा


सनादि प्रत्ययाः

उपसर्गाः