कृदन्तरूपाणि - निर् + अर्घ् + णिच्+सन् - अर्घँ मूल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरर्जिघयिषणम्
अनीयर्
निरर्जिघयिषणीयः - निरर्जिघयिषणीया
ण्वुल्
निरर्जिघयिषकः - निरर्जिघयिषिका
तुमुँन्
निरर्जिघयिषितुम्
तव्य
निरर्जिघयिषितव्यः - निरर्जिघयिषितव्या
तृच्
निरर्जिघयिषिता - निरर्जिघयिषित्री
ल्यप्
निरर्जिघयिष्य
क्तवतुँ
निरर्जिघयिषितवान् - निरर्जिघयिषितवती
क्त
निरर्जिघयिषितः - निरर्जिघयिषिता
शतृँ
निरर्जिघयिषन् - निरर्जिघयिषन्ती
शानच्
निरर्जिघयिषमाणः - निरर्जिघयिषमाणा
यत्
निरर्जिघयिष्यः - निरर्जिघयिष्या
अच्
निरर्जिघयिषः - निरर्जिघयिषा
घञ्
निरर्जिघयिषः
निरर्जिघयिषा


सनादि प्रत्ययाः

उपसर्गाः