कृदन्तरूपाणि - अप + अर्घ् + णिच्+सन् - अर्घँ मूल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपार्जिघयिषणम्
अनीयर्
अपार्जिघयिषणीयः - अपार्जिघयिषणीया
ण्वुल्
अपार्जिघयिषकः - अपार्जिघयिषिका
तुमुँन्
अपार्जिघयिषितुम्
तव्य
अपार्जिघयिषितव्यः - अपार्जिघयिषितव्या
तृच्
अपार्जिघयिषिता - अपार्जिघयिषित्री
ल्यप्
अपार्जिघयिष्य
क्तवतुँ
अपार्जिघयिषितवान् - अपार्जिघयिषितवती
क्त
अपार्जिघयिषितः - अपार्जिघयिषिता
शतृँ
अपार्जिघयिषन् - अपार्जिघयिषन्ती
शानच्
अपार्जिघयिषमाणः - अपार्जिघयिषमाणा
यत्
अपार्जिघयिष्यः - अपार्जिघयिष्या
अच्
अपार्जिघयिषः - अपार्जिघयिषा
घञ्
अपार्जिघयिषः
अपार्जिघयिषा


सनादि प्रत्ययाः

उपसर्गाः