कृदन्तरूपाणि - अति + अर्घ् + णिच्+सन् - अर्घँ मूल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यर्जिघयिषणम्
अनीयर्
अत्यर्जिघयिषणीयः - अत्यर्जिघयिषणीया
ण्वुल्
अत्यर्जिघयिषकः - अत्यर्जिघयिषिका
तुमुँन्
अत्यर्जिघयिषितुम्
तव्य
अत्यर्जिघयिषितव्यः - अत्यर्जिघयिषितव्या
तृच्
अत्यर्जिघयिषिता - अत्यर्जिघयिषित्री
ल्यप्
अत्यर्जिघयिष्य
क्तवतुँ
अत्यर्जिघयिषितवान् - अत्यर्जिघयिषितवती
क्त
अत्यर्जिघयिषितः - अत्यर्जिघयिषिता
शतृँ
अत्यर्जिघयिषन् - अत्यर्जिघयिषन्ती
शानच्
अत्यर्जिघयिषमाणः - अत्यर्जिघयिषमाणा
यत्
अत्यर्जिघयिष्यः - अत्यर्जिघयिष्या
अच्
अत्यर्जिघयिषः - अत्यर्जिघयिषा
घञ्
अत्यर्जिघयिषः
अत्यर्जिघयिषा


सनादि प्रत्ययाः

उपसर्गाः