कृदन्तरूपाणि - नि + अर्घ् + णिच्+सन् - अर्घँ मूल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यर्जिघयिषणम्
अनीयर्
न्यर्जिघयिषणीयः - न्यर्जिघयिषणीया
ण्वुल्
न्यर्जिघयिषकः - न्यर्जिघयिषिका
तुमुँन्
न्यर्जिघयिषितुम्
तव्य
न्यर्जिघयिषितव्यः - न्यर्जिघयिषितव्या
तृच्
न्यर्जिघयिषिता - न्यर्जिघयिषित्री
ल्यप्
न्यर्जिघयिष्य
क्तवतुँ
न्यर्जिघयिषितवान् - न्यर्जिघयिषितवती
क्त
न्यर्जिघयिषितः - न्यर्जिघयिषिता
शतृँ
न्यर्जिघयिषन् - न्यर्जिघयिषन्ती
शानच्
न्यर्जिघयिषमाणः - न्यर्जिघयिषमाणा
यत्
न्यर्जिघयिष्यः - न्यर्जिघयिष्या
अच्
न्यर्जिघयिषः - न्यर्जिघयिषा
घञ्
न्यर्जिघयिषः
न्यर्जिघयिषा


सनादि प्रत्ययाः

उपसर्गाः