कृदन्तरूपाणि - सिल् - षिलँ उञ्छे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सेलनम्
अनीयर्
सेलनीयः - सेलनीया
ण्वुल्
सेलकः - सेलिका
तुमुँन्
सेलितुम्
तव्य
सेलितव्यः - सेलितव्या
तृच्
सेलिता - सेलित्री
क्त्वा
सिलित्वा / सेलित्वा
क्तवतुँ
सिलितवान् - सिलितवती
क्त
सिलितः - सिलिता
शतृँ
सिलन् - सिलन्ती / सिलती
ण्यत्
सेल्यः - सेल्या
घञ्
सेलः
सिलः - सिला
क्तिन्
सिल्तिः


सनादि प्रत्ययाः

उपसर्गाः