कृदन्तरूपाणि - सिल् + सन् - षिलँ उञ्छे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसिलिषणम् / सिसेलिषणम्
अनीयर्
सिसिलिषणीयः / सिसेलिषणीयः - सिसिलिषणीया / सिसेलिषणीया
ण्वुल्
सिसिलिषकः / सिसेलिषकः - सिसिलिषिका / सिसेलिषिका
तुमुँन्
सिसिलिषितुम् / सिसेलिषितुम्
तव्य
सिसिलिषितव्यः / सिसेलिषितव्यः - सिसिलिषितव्या / सिसेलिषितव्या
तृच्
सिसिलिषिता / सिसेलिषिता - सिसिलिषित्री / सिसेलिषित्री
क्त्वा
सिसिलिषित्वा / सिसेलिषित्वा
क्तवतुँ
सिसिलिषितवान् / सिसेलिषितवान् - सिसिलिषितवती / सिसेलिषितवती
क्त
सिसिलिषितः / सिसेलिषितः - सिसिलिषिता / सिसेलिषिता
शतृँ
सिसिलिषन् / सिसेलिषन् - सिसिलिषन्ती / सिसेलिषन्ती
यत्
सिसिलिष्यः / सिसेलिष्यः - सिसिलिष्या / सिसेलिष्या
अच्
सिसिलिषः / सिसेलिषः - सिसिलिषा - सिसेलिषा
घञ्
सिसिलिषः / सिसेलिषः
सिसिलिषा / सिसेलिषा


सनादि प्रत्ययाः

उपसर्गाः