कृदन्तरूपाणि - दुस् + सिल् - षिलँ उञ्छे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसेलनम् / दुस्सेलनम्
अनीयर्
दुःसेलनीयः / दुस्सेलनीयः - दुःसेलनीया / दुस्सेलनीया
ण्वुल्
दुःसेलकः / दुस्सेलकः - दुःसेलिका / दुस्सेलिका
तुमुँन्
दुःसेलितुम् / दुस्सेलितुम्
तव्य
दुःसेलितव्यः / दुस्सेलितव्यः - दुःसेलितव्या / दुस्सेलितव्या
तृच्
दुःसेलिता / दुस्सेलिता - दुःसेलित्री / दुस्सेलित्री
ल्यप्
दुःसिल्य / दुस्सिल्य
क्तवतुँ
दुःसिलितवान् / दुस्सिलितवान् - दुःसिलितवती / दुस्सिलितवती
क्त
दुःसिलितः / दुस्सिलितः - दुःसिलिता / दुस्सिलिता
शतृँ
दुःसिलन् / दुस्सिलन् - दुःसिलन्ती / दुःसिलती / दुस्सिलन्ती / दुस्सिलती
ण्यत्
दुःसेल्यः / दुस्सेल्यः - दुःसेल्या / दुस्सेल्या
घञ्
दुःसेलः / दुस्सेलः
दुःसिलः / दुस्सिलः - दुःसिला / दुस्सिला
क्तिन्
दुःसिल्तिः / दुस्सिल्तिः


सनादि प्रत्ययाः

उपसर्गाः