कृदन्तरूपाणि - निस् + सिल् - षिलँ उञ्छे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसेलनम् / निस्सेलनम्
अनीयर्
निःसेलनीयः / निस्सेलनीयः - निःसेलनीया / निस्सेलनीया
ण्वुल्
निःसेलकः / निस्सेलकः - निःसेलिका / निस्सेलिका
तुमुँन्
निःसेलितुम् / निस्सेलितुम्
तव्य
निःसेलितव्यः / निस्सेलितव्यः - निःसेलितव्या / निस्सेलितव्या
तृच्
निःसेलिता / निस्सेलिता - निःसेलित्री / निस्सेलित्री
ल्यप्
निःसिल्य / निस्सिल्य
क्तवतुँ
निःसिलितवान् / निस्सिलितवान् - निःसिलितवती / निस्सिलितवती
क्त
निःसिलितः / निस्सिलितः - निःसिलिता / निस्सिलिता
शतृँ
निःसिलन् / निस्सिलन् - निःसिलन्ती / निःसिलती / निस्सिलन्ती / निस्सिलती
ण्यत्
निःसेल्यः / निस्सेल्यः - निःसेल्या / निस्सेल्या
घञ्
निःसेलः / निस्सेलः
निःसिलः / निस्सिलः - निःसिला / निस्सिला
क्तिन्
निःसिल्तिः / निस्सिल्तिः


सनादि प्रत्ययाः

उपसर्गाः