कृदन्तरूपाणि - अभि + सिल् - षिलँ उञ्छे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसेलनम्
अनीयर्
अभिसेलनीयः - अभिसेलनीया
ण्वुल्
अभिसेलकः - अभिसेलिका
तुमुँन्
अभिसेलितुम्
तव्य
अभिसेलितव्यः - अभिसेलितव्या
तृच्
अभिसेलिता - अभिसेलित्री
ल्यप्
अभिसिल्य
क्तवतुँ
अभिसिलितवान् - अभिसिलितवती
क्त
अभिसिलितः - अभिसिलिता
शतृँ
अभिसिलन् - अभिसिलन्ती / अभिसिलती
ण्यत्
अभिसेल्यः - अभिसेल्या
घञ्
अभिसेलः
अभिसिलः - अभिसिला
क्तिन्
अभिसिल्तिः


सनादि प्रत्ययाः

उपसर्गाः