कृदन्तरूपाणि - सम् + ह्लप् - ह्लपँ व्यक्तायां वाचि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँह्लापनम् / संह्लापनम्
अनीयर्
सल्ँह्लापनीयः / संह्लापनीयः - सल्ँह्लापनीया / संह्लापनीया
ण्वुल्
सल्ँह्लापकः / संह्लापकः - सल्ँह्लापिका / संह्लापिका
तुमुँन्
सल्ँह्लापयितुम् / संह्लापयितुम्
तव्य
सल्ँह्लापयितव्यः / संह्लापयितव्यः - सल्ँह्लापयितव्या / संह्लापयितव्या
तृच्
सल्ँह्लापयिता / संह्लापयिता - सल्ँह्लापयित्री / संह्लापयित्री
ल्यप्
सल्ँह्लाप्य / संह्लाप्य
क्तवतुँ
सल्ँह्लापितवान् / संह्लापितवान् - सल्ँह्लापितवती / संह्लापितवती
क्त
सल्ँह्लापितः / संह्लापितः - सल्ँह्लापिता / संह्लापिता
शतृँ
सल्ँह्लापयन् / संह्लापयन् - सल्ँह्लापयन्ती / संह्लापयन्ती
शानच्
सल्ँह्लापयमानः / संह्लापयमानः - सल्ँह्लापयमाना / संह्लापयमाना
यत्
सल्ँह्लाप्यः / संह्लाप्यः - सल्ँह्लाप्या / संह्लाप्या
अच्
सल्ँह्लापः / संह्लापः - सल्ँह्लापा - संह्लापा
युच्
सल्ँह्लापना / संह्लापना


सनादि प्रत्ययाः

उपसर्गाः