कृदन्तरूपाणि - दुस् + ह्लप् - ह्लपँ व्यक्तायां वाचि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ह्लापनम्
अनीयर्
दुर्ह्लापनीयः - दुर्ह्लापनीया
ण्वुल्
दुर्ह्लापकः - दुर्ह्लापिका
तुमुँन्
दुर्ह्लापयितुम्
तव्य
दुर्ह्लापयितव्यः - दुर्ह्लापयितव्या
तृच्
दुर्ह्लापयिता - दुर्ह्लापयित्री
ल्यप्
दुर्ह्लाप्य
क्तवतुँ
दुर्ह्लापितवान् - दुर्ह्लापितवती
क्त
दुर्ह्लापितः - दुर्ह्लापिता
शतृँ
दुर्ह्लापयन् - दुर्ह्लापयन्ती
शानच्
दुर्ह्लापयमानः - दुर्ह्लापयमाना
यत्
दुर्ह्लाप्यः - दुर्ह्लाप्या
अच्
दुर्ह्लापः - दुर्ह्लापा
युच्
दुर्ह्लापना


सनादि प्रत्ययाः

उपसर्गाः