कृदन्तरूपाणि - अभि + ह्लप् - ह्लपँ व्यक्तायां वाचि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिह्लापनम्
अनीयर्
अभिह्लापनीयः - अभिह्लापनीया
ण्वुल्
अभिह्लापकः - अभिह्लापिका
तुमुँन्
अभिह्लापयितुम्
तव्य
अभिह्लापयितव्यः - अभिह्लापयितव्या
तृच्
अभिह्लापयिता - अभिह्लापयित्री
ल्यप्
अभिह्लाप्य
क्तवतुँ
अभिह्लापितवान् - अभिह्लापितवती
क्त
अभिह्लापितः - अभिह्लापिता
शतृँ
अभिह्लापयन् - अभिह्लापयन्ती
शानच्
अभिह्लापयमानः - अभिह्लापयमाना
यत्
अभिह्लाप्यः - अभिह्लाप्या
अच्
अभिह्लापः - अभिह्लापा
युच्
अभिह्लापना


सनादि प्रत्ययाः

उपसर्गाः