कृदन्तरूपाणि - प्रति + ह्लप् - ह्लपँ व्यक्तायां वाचि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिह्लापनम्
अनीयर्
प्रतिह्लापनीयः - प्रतिह्लापनीया
ण्वुल्
प्रतिह्लापकः - प्रतिह्लापिका
तुमुँन्
प्रतिह्लापयितुम्
तव्य
प्रतिह्लापयितव्यः - प्रतिह्लापयितव्या
तृच्
प्रतिह्लापयिता - प्रतिह्लापयित्री
ल्यप्
प्रतिह्लाप्य
क्तवतुँ
प्रतिह्लापितवान् - प्रतिह्लापितवती
क्त
प्रतिह्लापितः - प्रतिह्लापिता
शतृँ
प्रतिह्लापयन् - प्रतिह्लापयन्ती
शानच्
प्रतिह्लापयमानः - प्रतिह्लापयमाना
यत्
प्रतिह्लाप्यः - प्रतिह्लाप्या
अच्
प्रतिह्लापः - प्रतिह्लापा
युच्
प्रतिह्लापना


सनादि प्रत्ययाः

उपसर्गाः