कृदन्तरूपाणि - प्र + ह्लप् - ह्लपँ व्यक्तायां वाचि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रह्लापनम्
अनीयर्
प्रह्लापनीयः - प्रह्लापनीया
ण्वुल्
प्रह्लापकः - प्रह्लापिका
तुमुँन्
प्रह्लापयितुम्
तव्य
प्रह्लापयितव्यः - प्रह्लापयितव्या
तृच्
प्रह्लापयिता - प्रह्लापयित्री
ल्यप्
प्रह्लाप्य
क्तवतुँ
प्रह्लापितवान् - प्रह्लापितवती
क्त
प्रह्लापितः - प्रह्लापिता
शतृँ
प्रह्लापयन् - प्रह्लापयन्ती
शानच्
प्रह्लापयमानः - प्रह्लापयमाना
यत्
प्रह्लाप्यः - प्रह्लाप्या
अच्
प्रह्लापः - प्रह्लापा
युच्
प्रह्लापना


सनादि प्रत्ययाः

उपसर्गाः