कृदन्तरूपाणि - सम् + वृध् - वृधुँ वृधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवर्धनम् / संवर्धनम्
अनीयर्
सव्ँवर्धनीयः / संवर्धनीयः - सव्ँवर्धनीया / संवर्धनीया
ण्वुल्
सव्ँवर्धकः / संवर्धकः - सव्ँवर्धिका / संवर्धिका
तुमुँन्
सव्ँवर्धितुम् / संवर्धितुम्
तव्य
सव्ँवर्धितव्यः / संवर्धितव्यः - सव्ँवर्धितव्या / संवर्धितव्या
तृच्
सव्ँवर्धिता / संवर्धिता - सव्ँवर्धित्री / संवर्धित्री
ल्यप्
सव्ँवृध्य / संवृध्य
क्तवतुँ
सव्ँवृद्धवान् / संवृद्धवान् - सव्ँवृद्धवती / संवृद्धवती
क्त
सव्ँवृद्धः / संवृद्धः - सव्ँवृद्धा / संवृद्धा
शानच्
सव्ँवर्धमानः / संवर्धमानः - सव्ँवर्धमाना / संवर्धमाना
क्यप्
सव्ँवृध्यः / संवृध्यः - सव्ँवृध्या / संवृध्या
घञ्
सव्ँवर्धः / संवर्धः
सव्ँवृधः / संवृधः - सव्ँवृधा / संवृधा
क्तिन्
सव्ँवृद्धिः / संवृद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः