कृदन्तरूपाणि - सम् + प्र + वृध् - वृधुँ वृधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रवर्धनम् / संप्रवर्धनम्
अनीयर्
सम्प्रवर्धनीयः / संप्रवर्धनीयः - सम्प्रवर्धनीया / संप्रवर्धनीया
ण्वुल्
सम्प्रवर्धकः / संप्रवर्धकः - सम्प्रवर्धिका / संप्रवर्धिका
तुमुँन्
सम्प्रवर्धितुम् / संप्रवर्धितुम्
तव्य
सम्प्रवर्धितव्यः / संप्रवर्धितव्यः - सम्प्रवर्धितव्या / संप्रवर्धितव्या
तृच्
सम्प्रवर्धिता / संप्रवर्धिता - सम्प्रवर्धित्री / संप्रवर्धित्री
ल्यप्
सम्प्रवृध्य / संप्रवृध्य
क्तवतुँ
सम्प्रवृद्धवान् / संप्रवृद्धवान् - सम्प्रवृद्धवती / संप्रवृद्धवती
क्त
सम्प्रवृद्धः / संप्रवृद्धः - सम्प्रवृद्धा / संप्रवृद्धा
शानच्
सम्प्रवर्धमानः / संप्रवर्धमानः - सम्प्रवर्धमाना / संप्रवर्धमाना
क्यप्
सम्प्रवृध्यः / संप्रवृध्यः - सम्प्रवृध्या / संप्रवृध्या
घञ्
सम्प्रवर्धः / संप्रवर्धः
सम्प्रवृधः / संप्रवृधः - सम्प्रवृधा / संप्रवृधा
क्तिन्
सम्प्रवृद्धिः / संप्रवृद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः