कृदन्तरूपाणि - वृध् - वृधुँ वृधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्धनम्
अनीयर्
वर्धनीयः - वर्धनीया
ण्वुल्
वर्धकः - वर्धिका
तुमुँन्
वर्धितुम्
तव्य
वर्धितव्यः - वर्धितव्या
तृच्
वर्धिता - वर्धित्री
क्त्वा
वर्धित्वा / वृद्ध्वा
क्तवतुँ
वृद्धवान् - वृद्धवती
क्त
वृद्धः - वृद्धा
शानच्
वर्धमानः - वर्धमाना
क्यप्
वृध्यः - वृध्या
घञ्
वर्धः
वृधः - वृधा
क्तिन्
वृद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः