कृदन्तरूपाणि - परा + वृध् - वृधुँ वृधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावर्धनम्
अनीयर्
परावर्धनीयः - परावर्धनीया
ण्वुल्
परावर्धकः - परावर्धिका
तुमुँन्
परावर्धितुम्
तव्य
परावर्धितव्यः - परावर्धितव्या
तृच्
परावर्धिता - परावर्धित्री
ल्यप्
परावृध्य
क्तवतुँ
परावृद्धवान् - परावृद्धवती
क्त
परावृद्धः - परावृद्धा
शानच्
परावर्धमानः - परावर्धमाना
क्यप्
परावृध्यः - परावृध्या
घञ्
परावर्धः
परावृधः - परावृधा
क्तिन्
परावृद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः