कृदन्तरूपाणि - अभि + वृध् - वृधुँ वृधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवर्धनम्
अनीयर्
अभिवर्धनीयः - अभिवर्धनीया
ण्वुल्
अभिवर्धकः - अभिवर्धिका
तुमुँन्
अभिवर्धितुम्
तव्य
अभिवर्धितव्यः - अभिवर्धितव्या
तृच्
अभिवर्धिता - अभिवर्धित्री
ल्यप्
अभिवृध्य
क्तवतुँ
अभिवृद्धवान् - अभिवृद्धवती
क्त
अभिवृद्धः - अभिवृद्धा
शानच्
अभिवर्धमानः - अभिवर्धमाना
क्यप्
अभिवृध्यः - अभिवृध्या
घञ्
अभिवर्धः
अभिवृधः - अभिवृधा
क्तिन्
अभिवृद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः