कृदन्तरूपाणि - सम् + वृज् - वृजीँ वर्जने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवर्जनम् / संवर्जनम्
अनीयर्
सव्ँवर्जनीयः / संवर्जनीयः - सव्ँवर्जनीया / संवर्जनीया
ण्वुल्
सव्ँवर्जकः / संवर्जकः - सव्ँवर्जिका / संवर्जिका
तुमुँन्
सव्ँवर्जितुम् / संवर्जितुम्
तव्य
सव्ँवर्जितव्यः / संवर्जितव्यः - सव्ँवर्जितव्या / संवर्जितव्या
तृच्
सव्ँवर्जिता / संवर्जिता - सव्ँवर्जित्री / संवर्जित्री
ल्यप्
सव्ँवृज्य / संवृज्य
क्तवतुँ
सव्ँवृक्तवान् / संवृक्तवान् - सव्ँवृक्तवती / संवृक्तवती
क्त
सव्ँवृक्तः / संवृक्तः - सव्ँवृक्ता / संवृक्ता
शानच्
सव्ँवृजानः / संवृजानः - सव्ँवृजाना / संवृजाना
क्यप्
सव्ँवृज्यः / संवृज्यः - सव्ँवृज्या / संवृज्या
घञ्
सव्ँवर्गः / संवर्गः
सव्ँवृजः / संवृजः - सव्ँवृजा / संवृजा
क्तिन्
सव्ँवृक्तिः / संवृक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः