कृदन्तरूपाणि - परा + वृज् - वृजीँ वर्जने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावर्जनम्
अनीयर्
परावर्जनीयः - परावर्जनीया
ण्वुल्
परावर्जकः - परावर्जिका
तुमुँन्
परावर्जितुम्
तव्य
परावर्जितव्यः - परावर्जितव्या
तृच्
परावर्जिता - परावर्जित्री
ल्यप्
परावृज्य
क्तवतुँ
परावृक्तवान् - परावृक्तवती
क्त
परावृक्तः - परावृक्ता
शानच्
परावृजानः - परावृजाना
क्यप्
परावृज्यः - परावृज्या
घञ्
परावर्गः
परावृजः - परावृजा
क्तिन्
परावृक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः