कृदन्तरूपाणि - अभि + वृज् - वृजीँ वर्जने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवर्जनम्
अनीयर्
अभिवर्जनीयः - अभिवर्जनीया
ण्वुल्
अभिवर्जकः - अभिवर्जिका
तुमुँन्
अभिवर्जितुम्
तव्य
अभिवर्जितव्यः - अभिवर्जितव्या
तृच्
अभिवर्जिता - अभिवर्जित्री
ल्यप्
अभिवृज्य
क्तवतुँ
अभिवृक्तवान् - अभिवृक्तवती
क्त
अभिवृक्तः - अभिवृक्ता
शानच्
अभिवृजानः - अभिवृजाना
क्यप्
अभिवृज्यः - अभिवृज्या
घञ्
अभिवर्गः
अभिवृजः - अभिवृजा
क्तिन्
अभिवृक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः