कृदन्तरूपाणि - परि + वृज् - वृजीँ वर्जने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवर्जनम्
अनीयर्
परिवर्जनीयः - परिवर्जनीया
ण्वुल्
परिवर्जकः - परिवर्जिका
तुमुँन्
परिवर्जितुम्
तव्य
परिवर्जितव्यः - परिवर्जितव्या
तृच्
परिवर्जिता - परिवर्जित्री
ल्यप्
परिवृज्य
क्तवतुँ
परिवृक्तवान् - परिवृक्तवती
क्त
परिवृक्तः - परिवृक्ता
शानच्
परिवृजानः - परिवृजाना
क्यप्
परिवृज्यः - परिवृज्या
घञ्
परिवर्गः
परिवृजः - परिवृजा
क्तिन्
परिवृक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः