कृदन्तरूपाणि - दुर् + वृज् - वृजीँ वर्जने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वर्जनम्
अनीयर्
दुर्वर्जनीयः - दुर्वर्जनीया
ण्वुल्
दुर्वर्जकः - दुर्वर्जिका
तुमुँन्
दुर्वर्जितुम्
तव्य
दुर्वर्जितव्यः - दुर्वर्जितव्या
तृच्
दुर्वर्जिता - दुर्वर्जित्री
ल्यप्
दुर्वृज्य
क्तवतुँ
दुर्वृक्तवान् - दुर्वृक्तवती
क्त
दुर्वृक्तः - दुर्वृक्ता
शानच्
दुर्वृजानः - दुर्वृजाना
क्यप्
दुर्वृज्यः - दुर्वृज्या
घञ्
दुर्वर्गः
दुर्वृजः - दुर्वृजा
क्तिन्
दुर्वृक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः